B 74-5 Rāmagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 74/5
Title: Rāmagītā
Dimensions: 25 x 11.5 cm x 15 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/3627
Remarks:


Reel No. B 74-5

Inventory No.: 56830

Title Rāmagītā, Rāmagītādīpikā and Rāmagītāsetu

Remarks assigned to the Rāmagītā; two different commentaries on the Rāmagītā; dīpikā by Mahīdhara and setu by Rāmavarmā

Author Mahīdhara, Rāmavarmā

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 12.0 cm

Folios 15

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the marginal title rā.gī.sa.dvi. and in the lower right-hand margin under the word śrīrāmaḥ

Scribe Lakṣmīnārāyaṇa bhaṭta

Date of Copying ŚS 1746

Place of Deposit NAK

Accession No. 5/3627

Manuscript Features

Excerpts

«Beginning of the root text:»

tato jagan maṅgalamaṅgalātmanā

vidhāya rāmāyaṇakīrttim uttamām ||

(cacāra pūrvā)caritaṃ raghūttamo

rājarṣivaryai(7)r abhisevitaṃ yathā 1 (fol.1v6–7)

«Beginning of the commentary Setu:»

❖ śrīgaṇeśāya namaḥ || || atha rāmagītāyā (!) ṭīkā likhyate || ||

atha bhagavān śivo rāmalakṣmaṇasaṃvādamukhena paraṃtattvaṃ upadeṣṭum āha || tata iti || jagatyāṃ yāni maṅgalāni ānaṃdās teṣāṃ upajī(2)vyabhūtaṃ maṅgalaṃ brahmānandaḥ sa evātmāsvarūpaṃ tena || (fol. 1v1–2)

«Beginning of the commentary Dipika:»

❖ śrīgaṇeśo jayati || ||

gaṇeśaṃ kamalānāthaṃ praṇipatya guroḥ padaṃ |

kariṣye rāmagītāyāṃ vyākhyānaṃ bālavedaye ||

anya granthe (…) piṣu vālmīkiḥ kathāprasaṃgam āha || (5)

tata iti ||

jagatāṃ maṃgalasyāpi maṃgalarūpeṇātmanā uttamāṃ rāmāyaṇakīrttirāvaṇādivadhe svayaśovidhāya rājarṣi(…) kakutthādibhiḥ sevitaṃ pūrvā(8)caritaṃ dharma cacāra sevitavān 1 (fol. 1v4–5, 8)

«End of the root text:»

vijñānam etad akhilaṃ śrutisārasaṃjñaṃ

vedāṃtavedyacaraṇena mayaiva gītam ||

yaḥ (6) śraddhayā paripaṭhed gurubhaktiyukto

mayaiva (!) sāmalamanāḥ prabilīyateṃte 62 (fol. 15v5–6)

«End of the commentary Setu:»

vijñānam iti | vijñānaṃ vijñānajanakaṃ karaṇavyutpatteti bodhyam | vedāntair upaniṣadvākyair vedyaṃ caraṇaṃ (2) jagajjanmādilakṣaṇaṃ karma yasya tena | nanu paṭhanamātrād etādṛśa mahatphalaprāptiḥ kathaṃ ityāśaṃkā bhavatyeveti sūcayan tatra hutum āha || matad(!)vacaneṣu bhaktir viśvāso yadītyarthaḥ guru(8)vākyaviśvāsasyaiva phadāyakatvād iti bhāvaḥ 62 (fol. 15v1–2, 10)

«End of the commentary Dipika:»

vijñānam iti || etad rāmagītākhyaṃ tasyā (!) phalam āha || vedāṃtavedyacaraṇena vedāṃtair upaniṣadbhir vedyaṃ yat (!) brahma tadeva san rāmarūpeṇa yaś caratīti vedāntavedyacaraṇaṃ (4) tena mayaiva gītaṃ śrutisārasaṇjñaṃ vedāntasārākhyaṃ etad vijñānam akhilaṃ samagraṃ yaḥ śraddhayā paripaṭhen nityaṃ paṭhati gurubhaktiyutaḥ gurau prītimān

yasya de(8)va (!) parābhakti (!) yathā deve tathā gurau

tasyaite kathitā hyarthāḥ prakāśaṃte mahātmāna iti śruteḥ |

amalamanāḥ san ante dehāṃte mayyaiva pravilīyate yukto bhava(9)ti 62 (fol. 15r3–4,15r8–9)

«Colophon of the root text:»

iti śrīmad adhyātmarāmāyaṇe rāmagītākhyaṃ śubham astu || herāmasāhāya (fol. 15r7)

«Colophon of the commentary Setu:»

iti śrīmat sakalarājavipaduddharaṇasamarthetyādivirudāvalīvirājamānasya himmativarmaṇaḥ putrasya śrīrāmavarṇaḥ kṛ(11)tāv adhyātmarāmāyaṇasetau uttarakāṃḍe śrīrāmagītāṭīkā yaḥ (!) paṃcamaḥ sargaḥ 5

ṛtuyugahayacandre māsi jeṣṭhe ca śukle

śanipitudinavāre bāhunitthe(!) mṛgākhye ||

likhitam i(12)ti idaṃ rāmagītākhya ramyaṃ

surakulamunivaryai(!) sevitaṃ mokṣahetoḥ |

tadeva rāmagītākhyaṃ likhitaṃ jñānahetave |

lakṣmīpūrvena bhaṭtena nārāyaṇa ya (!) || śubhaṃ || (fol. 15v10–12)

«Colophon of the commentary dipika:»

iti mahīdhararacitā rāmagītādīpikā śubham || || śāke 1746 sāla miti jyeṣṭhamāse śuklapakṣe 3 roja 1 taddine likhitaṃ śubhaṃ || (fol. 15r9)

Microfilm Details

Reel No. B 74/5

Date of Filming not indicated

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 11-10-2007

Bibliography